बुध्न ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
बुध्नः
बुध्नौ
बुध्नाः
ಸಂಬೋಧನ
बुध्न
बुध्नौ
बुध्नाः
ದ್ವಿತೀಯಾ
बुध्नम्
बुध्नौ
बुध्नान्
ತೃತೀಯಾ
बुध्नेन
बुध्नाभ्याम्
बुध्नैः
ಚತುರ್ಥೀ
बुध्नाय
बुध्नाभ्याम्
बुध्नेभ्यः
ಪಂಚಮೀ
बुध्नात् / बुध्नाद्
बुध्नाभ्याम्
बुध्नेभ्यः
ಷಷ್ಠೀ
बुध्नस्य
बुध्नयोः
बुध्नानाम्
ಸಪ್ತಮೀ
बुध्ने
बुध्नयोः
बुध्नेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
बुध्नः
बुध्नौ
बुध्नाः
ಸಂಬೋಧನ
बुध्न
बुध्नौ
बुध्नाः
ದ್ವಿತೀಯಾ
बुध्नम्
बुध्नौ
बुध्नान्
ತೃತೀಯಾ
बुध्नेन
बुध्नाभ्याम्
बुध्नैः
ಚತುರ್ಥೀ
बुध्नाय
बुध्नाभ्याम्
बुध्नेभ्यः
ಪಂಚಮೀ
बुध्नात् / बुध्नाद्
बुध्नाभ्याम्
बुध्नेभ्यः
ಷಷ್ಠೀ
बुध्नस्य
बुध्नयोः
बुध्नानाम्
ಸಪ್ತಮೀ
बुध्ने
बुध्नयोः
बुध्नेषु


ಇತರರು