बिल्व ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
बिल्वम्
बिल्वे
बिल्वानि
ಸಂಬೋಧನ
बिल्व
बिल्वे
बिल्वानि
ದ್ವಿತೀಯಾ
बिल्वम्
बिल्वे
बिल्वानि
ತೃತೀಯಾ
बिल्वेन
बिल्वाभ्याम्
बिल्वैः
ಚತುರ್ಥೀ
बिल्वाय
बिल्वाभ्याम्
बिल्वेभ्यः
ಪಂಚಮೀ
बिल्वात् / बिल्वाद्
बिल्वाभ्याम्
बिल्वेभ्यः
ಷಷ್ಠೀ
बिल्वस्य
बिल्वयोः
बिल्वानाम्
ಸಪ್ತಮೀ
बिल्वे
बिल्वयोः
बिल्वेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
बिल्वम्
बिल्वे
बिल्वानि
ಸಂಬೋಧನ
बिल्व
बिल्वे
बिल्वानि
ದ್ವಿತೀಯಾ
बिल्वम्
बिल्वे
बिल्वानि
ತೃತೀಯಾ
बिल्वेन
बिल्वाभ्याम्
बिल्वैः
ಚತುರ್ಥೀ
बिल्वाय
बिल्वाभ्याम्
बिल्वेभ्यः
ಪಂಚಮೀ
बिल्वात् / बिल्वाद्
बिल्वाभ्याम्
बिल्वेभ्यः
ಷಷ್ಠೀ
बिल्वस्य
बिल्वयोः
बिल्वानाम्
ಸಪ್ತಮೀ
बिल्वे
बिल्वयोः
बिल्वेषु