बिल्व ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
बिल्वम्
बिल्वे
बिल्वानि
ସମ୍ବୋଧନ
बिल्व
बिल्वे
बिल्वानि
ଦ୍ୱିତୀୟା
बिल्वम्
बिल्वे
बिल्वानि
ତୃତୀୟା
बिल्वेन
बिल्वाभ्याम्
बिल्वैः
ଚତୁର୍ଥୀ
बिल्वाय
बिल्वाभ्याम्
बिल्वेभ्यः
ପଞ୍ଚମୀ
बिल्वात् / बिल्वाद्
बिल्वाभ्याम्
बिल्वेभ्यः
ଷଷ୍ଠୀ
बिल्वस्य
बिल्वयोः
बिल्वानाम्
ସପ୍ତମୀ
बिल्वे
बिल्वयोः
बिल्वेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
बिल्वम्
बिल्वे
बिल्वानि
ସମ୍ବୋଧନ
बिल्व
बिल्वे
बिल्वानि
ଦ୍ୱିତୀୟା
बिल्वम्
बिल्वे
बिल्वानि
ତୃତୀୟା
बिल्वेन
बिल्वाभ्याम्
बिल्वैः
ଚତୁର୍ଥୀ
बिल्वाय
बिल्वाभ्याम्
बिल्वेभ्यः
ପଞ୍ଚମୀ
बिल्वात् / बिल्वाद्
बिल्वाभ्याम्
बिल्वेभ्यः
ଷଷ୍ଠୀ
बिल्वस्य
बिल्वयोः
बिल्वानाम्
ସପ୍ତମୀ
बिल्वे
बिल्वयोः
बिल्वेषु