बिडाल विभक्तीरूपे
(पुल्लिंगी)
एकवचन
द्विवचन
अनेकवचन
प्रथमा
बिडालः
बिडालौ
बिडालाः
संबोधन
बिडाल
बिडालौ
बिडालाः
द्वितीया
बिडालम्
बिडालौ
बिडालान्
तृतीया
बिडालेन
बिडालाभ्याम्
बिडालैः
चतुर्थी
बिडालाय
बिडालाभ्याम्
बिडालेभ्यः
पंचमी
बिडालात् / बिडालाद्
बिडालाभ्याम्
बिडालेभ्यः
षष्ठी
बिडालस्य
बिडालयोः
बिडालानाम्
सप्तमी
बिडाले
बिडालयोः
बिडालेषु
एक
द्वि
अनेक
प्रथमा
बिडालः
बिडालौ
बिडालाः
सम्बोधन
बिडाल
बिडालौ
बिडालाः
द्वितीया
बिडालम्
बिडालौ
बिडालान्
तृतीया
बिडालेन
बिडालाभ्याम्
बिडालैः
चतुर्थी
बिडालाय
बिडालाभ्याम्
बिडालेभ्यः
पञ्चमी
बिडालात् / बिडालाद्
बिडालाभ्याम्
बिडालेभ्यः
षष्ठी
बिडालस्य
बिडालयोः
बिडालानाम्
सप्तमी
बिडाले
बिडालयोः
बिडालेषु
इतर