बाधनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
बाधनीयः
बाधनीयौ
बाधनीयाः
ಸಂಬೋಧನ
बाधनीय
बाधनीयौ
बाधनीयाः
ದ್ವಿತೀಯಾ
बाधनीयम्
बाधनीयौ
बाधनीयान्
ತೃತೀಯಾ
बाधनीयेन
बाधनीयाभ्याम्
बाधनीयैः
ಚತುರ್ಥೀ
बाधनीयाय
बाधनीयाभ्याम्
बाधनीयेभ्यः
ಪಂಚಮೀ
बाधनीयात् / बाधनीयाद्
बाधनीयाभ्याम्
बाधनीयेभ्यः
ಷಷ್ಠೀ
बाधनीयस्य
बाधनीययोः
बाधनीयानाम्
ಸಪ್ತಮೀ
बाधनीये
बाधनीययोः
बाधनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
बाधनीयः
बाधनीयौ
बाधनीयाः
ಸಂಬೋಧನ
बाधनीय
बाधनीयौ
बाधनीयाः
ದ್ವಿತೀಯಾ
बाधनीयम्
बाधनीयौ
बाधनीयान्
ತೃತೀಯಾ
बाधनीयेन
बाधनीयाभ्याम्
बाधनीयैः
ಚತುರ್ಥೀ
बाधनीयाय
बाधनीयाभ्याम्
बाधनीयेभ्यः
ಪಂಚಮೀ
बाधनीयात् / बाधनीयाद्
बाधनीयाभ्याम्
बाधनीयेभ्यः
ಷಷ್ಠೀ
बाधनीयस्य
बाधनीययोः
बाधनीयानाम्
ಸಪ್ತಮೀ
बाधनीये
बाधनीययोः
बाधनीयेषु


ಇತರರು