बहु ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
बहु
बहुनी
बहूनि
ಸಂಬೋಧನ
बहो / बहु
बहुनी
बहूनि
ದ್ವಿತೀಯಾ
बहु
बहुनी
बहूनि
ತೃತೀಯಾ
बहुना
बहुभ्याम्
बहुभिः
ಚತುರ್ಥೀ
बहवे / बहुने
बहुभ्याम्
बहुभ्यः
ಪಂಚಮೀ
बहोः / बहुनः
बहुभ्याम्
बहुभ्यः
ಷಷ್ಠೀ
बहोः / बहुनः
बह्वोः / बहुनोः
बहूनाम्
ಸಪ್ತಮೀ
बहौ / बहुनि
बह्वोः / बहुनोः
बहुषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
बहु
बहुनी
बहूनि
ಸಂಬೋಧನ
बहो / बहु
बहुनी
बहूनि
ದ್ವಿತೀಯಾ
बहु
बहुनी
बहूनि
ತೃತೀಯಾ
बहुना
बहुभ्याम्
बहुभिः
ಚತುರ್ಥೀ
बहवे / बहुने
बहुभ्याम्
बहुभ्यः
ಪಂಚಮೀ
बहोः / बहुनः
बहुभ्याम्
बहुभ्यः
ಷಷ್ಠೀ
बहोः / बहुनः
बह्वोः / बहुनोः
बहूनाम्
ಸಪ್ತಮೀ
बहौ / बहुनि
बह्वोः / बहुनोः
बहुषु


ಇತರರು