बहु ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
बहु
बहुनी
बहूनि
ସମ୍ବୋଧନ
बहो / बहु
बहुनी
बहूनि
ଦ୍ୱିତୀୟା
बहु
बहुनी
बहूनि
ତୃତୀୟା
बहुना
बहुभ्याम्
बहुभिः
ଚତୁର୍ଥୀ
बहवे / बहुने
बहुभ्याम्
बहुभ्यः
ପଞ୍ଚମୀ
बहोः / बहुनः
बहुभ्याम्
बहुभ्यः
ଷଷ୍ଠୀ
बहोः / बहुनः
बह्वोः / बहुनोः
बहूनाम्
ସପ୍ତମୀ
बहौ / बहुनि
बह्वोः / बहुनोः
बहुषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
बहु
बहुनी
बहूनि
ସମ୍ବୋଧନ
बहो / बहु
बहुनी
बहूनि
ଦ୍ୱିତୀୟା
बहु
बहुनी
बहूनि
ତୃତୀୟା
बहुना
बहुभ्याम्
बहुभिः
ଚତୁର୍ଥୀ
बहवे / बहुने
बहुभ्याम्
बहुभ्यः
ପଞ୍ଚମୀ
बहोः / बहुनः
बहुभ्याम्
बहुभ्यः
ଷଷ୍ଠୀ
बहोः / बहुनः
बह्वोः / बहुनोः
बहूनाम्
ସପ୍ତମୀ
बहौ / बहुनि
बह्वोः / बहुनोः
बहुषु


ଅନ୍ୟ