बस्तक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
बस्तकः
बस्तकौ
बस्तकाः
ಸಂಬೋಧನ
बस्तक
बस्तकौ
बस्तकाः
ದ್ವಿತೀಯಾ
बस्तकम्
बस्तकौ
बस्तकान्
ತೃತೀಯಾ
बस्तकेन
बस्तकाभ्याम्
बस्तकैः
ಚತುರ್ಥೀ
बस्तकाय
बस्तकाभ्याम्
बस्तकेभ्यः
ಪಂಚಮೀ
बस्तकात् / बस्तकाद्
बस्तकाभ्याम्
बस्तकेभ्यः
ಷಷ್ಠೀ
बस्तकस्य
बस्तकयोः
बस्तकानाम्
ಸಪ್ತಮೀ
बस्तके
बस्तकयोः
बस्तकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
बस्तकः
बस्तकौ
बस्तकाः
ಸಂಬೋಧನ
बस्तक
बस्तकौ
बस्तकाः
ದ್ವಿತೀಯಾ
बस्तकम्
बस्तकौ
बस्तकान्
ತೃತೀಯಾ
बस्तकेन
बस्तकाभ्याम्
बस्तकैः
ಚತುರ್ಥೀ
बस्तकाय
बस्तकाभ्याम्
बस्तकेभ्यः
ಪಂಚಮೀ
बस्तकात् / बस्तकाद्
बस्तकाभ्याम्
बस्तकेभ्यः
ಷಷ್ಠೀ
बस्तकस्य
बस्तकयोः
बस्तकानाम्
ಸಪ್ತಮೀ
बस्तके
बस्तकयोः
बस्तकेषु


ಇತರರು