बष्कयितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
बष्कयितव्यः
बष्कयितव्यौ
बष्कयितव्याः
ಸಂಬೋಧನ
बष्कयितव्य
बष्कयितव्यौ
बष्कयितव्याः
ದ್ವಿತೀಯಾ
बष्कयितव्यम्
बष्कयितव्यौ
बष्कयितव्यान्
ತೃತೀಯಾ
बष्कयितव्येन
बष्कयितव्याभ्याम्
बष्कयितव्यैः
ಚತುರ್ಥೀ
बष्कयितव्याय
बष्कयितव्याभ्याम्
बष्कयितव्येभ्यः
ಪಂಚಮೀ
बष्कयितव्यात् / बष्कयितव्याद्
बष्कयितव्याभ्याम्
बष्कयितव्येभ्यः
ಷಷ್ಠೀ
बष्कयितव्यस्य
बष्कयितव्ययोः
बष्कयितव्यानाम्
ಸಪ್ತಮೀ
बष्कयितव्ये
बष्कयितव्ययोः
बष्कयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
बष्कयितव्यः
बष्कयितव्यौ
बष्कयितव्याः
ಸಂಬೋಧನ
बष्कयितव्य
बष्कयितव्यौ
बष्कयितव्याः
ದ್ವಿತೀಯಾ
बष्कयितव्यम्
बष्कयितव्यौ
बष्कयितव्यान्
ತೃತೀಯಾ
बष्कयितव्येन
बष्कयितव्याभ्याम्
बष्कयितव्यैः
ಚತುರ್ಥೀ
बष्कयितव्याय
बष्कयितव्याभ्याम्
बष्कयितव्येभ्यः
ಪಂಚಮೀ
बष्कयितव्यात् / बष्कयितव्याद्
बष्कयितव्याभ्याम्
बष्कयितव्येभ्यः
ಷಷ್ಠೀ
बष्कयितव्यस्य
बष्कयितव्ययोः
बष्कयितव्यानाम्
ಸಪ್ತಮೀ
बष्कयितव्ये
बष्कयितव्ययोः
बष्कयितव्येषु


ಇತರರು