बष्कयितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
बष्कयितव्यः
बष्कयितव्यौ
बष्कयितव्याः
ସମ୍ବୋଧନ
बष्कयितव्य
बष्कयितव्यौ
बष्कयितव्याः
ଦ୍ୱିତୀୟା
बष्कयितव्यम्
बष्कयितव्यौ
बष्कयितव्यान्
ତୃତୀୟା
बष्कयितव्येन
बष्कयितव्याभ्याम्
बष्कयितव्यैः
ଚତୁର୍ଥୀ
बष्कयितव्याय
बष्कयितव्याभ्याम्
बष्कयितव्येभ्यः
ପଞ୍ଚମୀ
बष्कयितव्यात् / बष्कयितव्याद्
बष्कयितव्याभ्याम्
बष्कयितव्येभ्यः
ଷଷ୍ଠୀ
बष्कयितव्यस्य
बष्कयितव्ययोः
बष्कयितव्यानाम्
ସପ୍ତମୀ
बष्कयितव्ये
बष्कयितव्ययोः
बष्कयितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
बष्कयितव्यः
बष्कयितव्यौ
बष्कयितव्याः
ସମ୍ବୋଧନ
बष्कयितव्य
बष्कयितव्यौ
बष्कयितव्याः
ଦ୍ୱିତୀୟା
बष्कयितव्यम्
बष्कयितव्यौ
बष्कयितव्यान्
ତୃତୀୟା
बष्कयितव्येन
बष्कयितव्याभ्याम्
बष्कयितव्यैः
ଚତୁର୍ଥୀ
बष्कयितव्याय
बष्कयितव्याभ्याम्
बष्कयितव्येभ्यः
ପଞ୍ଚମୀ
बष्कयितव्यात् / बष्कयितव्याद्
बष्कयितव्याभ्याम्
बष्कयितव्येभ्यः
ଷଷ୍ଠୀ
बष्कयितव्यस्य
बष्कयितव्ययोः
बष्कयितव्यानाम्
ସପ୍ତମୀ
बष्कयितव्ये
बष्कयितव्ययोः
बष्कयितव्येषु


ଅନ୍ୟ