बल्हित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
बल्हितः
बल्हितौ
बल्हिताः
ಸಂಬೋಧನ
बल्हित
बल्हितौ
बल्हिताः
ದ್ವಿತೀಯಾ
बल्हितम्
बल्हितौ
बल्हितान्
ತೃತೀಯಾ
बल्हितेन
बल्हिताभ्याम्
बल्हितैः
ಚತುರ್ಥೀ
बल्हिताय
बल्हिताभ्याम्
बल्हितेभ्यः
ಪಂಚಮೀ
बल्हितात् / बल्हिताद्
बल्हिताभ्याम्
बल्हितेभ्यः
ಷಷ್ಠೀ
बल्हितस्य
बल्हितयोः
बल्हितानाम्
ಸಪ್ತಮೀ
बल्हिते
बल्हितयोः
बल्हितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
बल्हितः
बल्हितौ
बल्हिताः
ಸಂಬೋಧನ
बल्हित
बल्हितौ
बल्हिताः
ದ್ವಿತೀಯಾ
बल्हितम्
बल्हितौ
बल्हितान्
ತೃತೀಯಾ
बल्हितेन
बल्हिताभ्याम्
बल्हितैः
ಚತುರ್ಥೀ
बल्हिताय
बल्हिताभ्याम्
बल्हितेभ्यः
ಪಂಚಮೀ
बल्हितात् / बल्हिताद्
बल्हिताभ्याम्
बल्हितेभ्यः
ಷಷ್ಠೀ
बल्हितस्य
बल्हितयोः
बल्हितानाम्
ಸಪ್ತಮೀ
बल्हिते
बल्हितयोः
बल्हितेषु


ಇತರರು