बल्हयितव्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
बल्हयितव्यः
बल्हयितव्यौ
बल्हयितव्याः
संबोधन
बल्हयितव्य
बल्हयितव्यौ
बल्हयितव्याः
द्वितीया
बल्हयितव्यम्
बल्हयितव्यौ
बल्हयितव्यान्
तृतीया
बल्हयितव्येन
बल्हयितव्याभ्याम्
बल्हयितव्यैः
चतुर्थी
बल्हयितव्याय
बल्हयितव्याभ्याम्
बल्हयितव्येभ्यः
पंचमी
बल्हयितव्यात् / बल्हयितव्याद्
बल्हयितव्याभ्याम्
बल्हयितव्येभ्यः
षष्ठी
बल्हयितव्यस्य
बल्हयितव्ययोः
बल्हयितव्यानाम्
सप्तमी
बल्हयितव्ये
बल्हयितव्ययोः
बल्हयितव्येषु
 
एक
द्वि
अनेक
प्रथमा
बल्हयितव्यः
बल्हयितव्यौ
बल्हयितव्याः
सम्बोधन
बल्हयितव्य
बल्हयितव्यौ
बल्हयितव्याः
द्वितीया
बल्हयितव्यम्
बल्हयितव्यौ
बल्हयितव्यान्
तृतीया
बल्हयितव्येन
बल्हयितव्याभ्याम्
बल्हयितव्यैः
चतुर्थी
बल्हयितव्याय
बल्हयितव्याभ्याम्
बल्हयितव्येभ्यः
पञ्चमी
बल्हयितव्यात् / बल्हयितव्याद्
बल्हयितव्याभ्याम्
बल्हयितव्येभ्यः
षष्ठी
बल्हयितव्यस्य
बल्हयितव्ययोः
बल्हयितव्यानाम्
सप्तमी
बल्हयितव्ये
बल्हयितव्ययोः
बल्हयितव्येषु


इतर