बलितव्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
बलितव्यः
बलितव्यौ
बलितव्याः
संबोधन
बलितव्य
बलितव्यौ
बलितव्याः
द्वितीया
बलितव्यम्
बलितव्यौ
बलितव्यान्
तृतीया
बलितव्येन
बलितव्याभ्याम्
बलितव्यैः
चतुर्थी
बलितव्याय
बलितव्याभ्याम्
बलितव्येभ्यः
पंचमी
बलितव्यात् / बलितव्याद्
बलितव्याभ्याम्
बलितव्येभ्यः
षष्ठी
बलितव्यस्य
बलितव्ययोः
बलितव्यानाम्
सप्तमी
बलितव्ये
बलितव्ययोः
बलितव्येषु
 
एक
द्वि
अनेक
प्रथमा
बलितव्यः
बलितव्यौ
बलितव्याः
सम्बोधन
बलितव्य
बलितव्यौ
बलितव्याः
द्वितीया
बलितव्यम्
बलितव्यौ
बलितव्यान्
तृतीया
बलितव्येन
बलितव्याभ्याम्
बलितव्यैः
चतुर्थी
बलितव्याय
बलितव्याभ्याम्
बलितव्येभ्यः
पञ्चमी
बलितव्यात् / बलितव्याद्
बलितव्याभ्याम्
बलितव्येभ्यः
षष्ठी
बलितव्यस्य
बलितव्ययोः
बलितव्यानाम्
सप्तमी
बलितव्ये
बलितव्ययोः
बलितव्येषु


इतर