बर्हितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
बर्हितव्यः
बर्हितव्यौ
बर्हितव्याः
ಸಂಬೋಧನ
बर्हितव्य
बर्हितव्यौ
बर्हितव्याः
ದ್ವಿತೀಯಾ
बर्हितव्यम्
बर्हितव्यौ
बर्हितव्यान्
ತೃತೀಯಾ
बर्हितव्येन
बर्हितव्याभ्याम्
बर्हितव्यैः
ಚತುರ್ಥೀ
बर्हितव्याय
बर्हितव्याभ्याम्
बर्हितव्येभ्यः
ಪಂಚಮೀ
बर्हितव्यात् / बर्हितव्याद्
बर्हितव्याभ्याम्
बर्हितव्येभ्यः
ಷಷ್ಠೀ
बर्हितव्यस्य
बर्हितव्ययोः
बर्हितव्यानाम्
ಸಪ್ತಮೀ
बर्हितव्ये
बर्हितव्ययोः
बर्हितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
बर्हितव्यः
बर्हितव्यौ
बर्हितव्याः
ಸಂಬೋಧನ
बर्हितव्य
बर्हितव्यौ
बर्हितव्याः
ದ್ವಿತೀಯಾ
बर्हितव्यम्
बर्हितव्यौ
बर्हितव्यान्
ತೃತೀಯಾ
बर्हितव्येन
बर्हितव्याभ्याम्
बर्हितव्यैः
ಚತುರ್ಥೀ
बर्हितव्याय
बर्हितव्याभ्याम्
बर्हितव्येभ्यः
ಪಂಚಮೀ
बर्हितव्यात् / बर्हितव्याद्
बर्हितव्याभ्याम्
बर्हितव्येभ्यः
ಷಷ್ಠೀ
बर्हितव्यस्य
बर्हितव्ययोः
बर्हितव्यानाम्
ಸಪ್ತಮೀ
बर्हितव्ये
बर्हितव्ययोः
बर्हितव्येषु


ಇತರರು