बर्हितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
बर्हितव्यः
बर्हितव्यौ
बर्हितव्याः
ସମ୍ବୋଧନ
बर्हितव्य
बर्हितव्यौ
बर्हितव्याः
ଦ୍ୱିତୀୟା
बर्हितव्यम्
बर्हितव्यौ
बर्हितव्यान्
ତୃତୀୟା
बर्हितव्येन
बर्हितव्याभ्याम्
बर्हितव्यैः
ଚତୁର୍ଥୀ
बर्हितव्याय
बर्हितव्याभ्याम्
बर्हितव्येभ्यः
ପଞ୍ଚମୀ
बर्हितव्यात् / बर्हितव्याद्
बर्हितव्याभ्याम्
बर्हितव्येभ्यः
ଷଷ୍ଠୀ
बर्हितव्यस्य
बर्हितव्ययोः
बर्हितव्यानाम्
ସପ୍ତମୀ
बर्हितव्ये
बर्हितव्ययोः
बर्हितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
बर्हितव्यः
बर्हितव्यौ
बर्हितव्याः
ସମ୍ବୋଧନ
बर्हितव्य
बर्हितव्यौ
बर्हितव्याः
ଦ୍ୱିତୀୟା
बर्हितव्यम्
बर्हितव्यौ
बर्हितव्यान्
ତୃତୀୟା
बर्हितव्येन
बर्हितव्याभ्याम्
बर्हितव्यैः
ଚତୁର୍ଥୀ
बर्हितव्याय
बर्हितव्याभ्याम्
बर्हितव्येभ्यः
ପଞ୍ଚମୀ
बर्हितव्यात् / बर्हितव्याद्
बर्हितव्याभ्याम्
बर्हितव्येभ्यः
ଷଷ୍ଠୀ
बर्हितव्यस्य
बर्हितव्ययोः
बर्हितव्यानाम्
ସପ୍ତମୀ
बर्हितव्ये
बर्हितव्ययोः
बर्हितव्येषु


ଅନ୍ୟ