बर्बक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
बर्बकः
बर्बकौ
बर्बकाः
ಸಂಬೋಧನ
बर्बक
बर्बकौ
बर्बकाः
ದ್ವಿತೀಯಾ
बर्बकम्
बर्बकौ
बर्बकान्
ತೃತೀಯಾ
बर्बकेण
बर्बकाभ्याम्
बर्बकैः
ಚತುರ್ಥೀ
बर्बकाय
बर्बकाभ्याम्
बर्बकेभ्यः
ಪಂಚಮೀ
बर्बकात् / बर्बकाद्
बर्बकाभ्याम्
बर्बकेभ्यः
ಷಷ್ಠೀ
बर्बकस्य
बर्बकयोः
बर्बकाणाम्
ಸಪ್ತಮೀ
बर्बके
बर्बकयोः
बर्बकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
बर्बकः
बर्बकौ
बर्बकाः
ಸಂಬೋಧನ
बर्बक
बर्बकौ
बर्बकाः
ದ್ವಿತೀಯಾ
बर्बकम्
बर्बकौ
बर्बकान्
ತೃತೀಯಾ
बर्बकेण
बर्बकाभ्याम्
बर्बकैः
ಚತುರ್ಥೀ
बर्बकाय
बर्बकाभ्याम्
बर्बकेभ्यः
ಪಂಚಮೀ
बर्बकात् / बर्बकाद्
बर्बकाभ्याम्
बर्बकेभ्यः
ಷಷ್ಠೀ
बर्बकस्य
बर्बकयोः
बर्बकाणाम्
ಸಪ್ತಮೀ
बर्बके
बर्बकयोः
बर्बकेषु


ಇತರರು