बर्बक ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
बर्बकः
बर्बकौ
बर्बकाः
ସମ୍ବୋଧନ
बर्बक
बर्बकौ
बर्बकाः
ଦ୍ୱିତୀୟା
बर्बकम्
बर्बकौ
बर्बकान्
ତୃତୀୟା
बर्बकेण
बर्बकाभ्याम्
बर्बकैः
ଚତୁର୍ଥୀ
बर्बकाय
बर्बकाभ्याम्
बर्बकेभ्यः
ପଞ୍ଚମୀ
बर्बकात् / बर्बकाद्
बर्बकाभ्याम्
बर्बकेभ्यः
ଷଷ୍ଠୀ
बर्बकस्य
बर्बकयोः
बर्बकाणाम्
ସପ୍ତମୀ
बर्बके
बर्बकयोः
बर्बकेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
बर्बकः
बर्बकौ
बर्बकाः
ସମ୍ବୋଧନ
बर्बक
बर्बकौ
बर्बकाः
ଦ୍ୱିତୀୟା
बर्बकम्
बर्बकौ
बर्बकान्
ତୃତୀୟା
बर्बकेण
बर्बकाभ्याम्
बर्बकैः
ଚତୁର୍ଥୀ
बर्बकाय
बर्बकाभ्याम्
बर्बकेभ्यः
ପଞ୍ଚମୀ
बर्बकात् / बर्बकाद्
बर्बकाभ्याम्
बर्बकेभ्यः
ଷଷ୍ଠୀ
बर्बकस्य
बर्बकयोः
बर्बकाणाम्
ସପ୍ତମୀ
बर्बके
बर्बकयोः
बर्बकेषु


ଅନ୍ୟ