बर्बक विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
बर्बकः
बर्बकौ
बर्बकाः
संबोधन
बर्बक
बर्बकौ
बर्बकाः
द्वितीया
बर्बकम्
बर्बकौ
बर्बकान्
तृतीया
बर्बकेण
बर्बकाभ्याम्
बर्बकैः
चतुर्थी
बर्बकाय
बर्बकाभ्याम्
बर्बकेभ्यः
पंचमी
बर्बकात् / बर्बकाद्
बर्बकाभ्याम्
बर्बकेभ्यः
षष्ठी
बर्बकस्य
बर्बकयोः
बर्बकाणाम्
सप्तमी
बर्बके
बर्बकयोः
बर्बकेषु
 
एक
द्वि
अनेक
प्रथमा
बर्बकः
बर्बकौ
बर्बकाः
सम्बोधन
बर्बक
बर्बकौ
बर्बकाः
द्वितीया
बर्बकम्
बर्बकौ
बर्बकान्
तृतीया
बर्बकेण
बर्बकाभ्याम्
बर्बकैः
चतुर्थी
बर्बकाय
बर्बकाभ्याम्
बर्बकेभ्यः
पञ्चमी
बर्बकात् / बर्बकाद्
बर्बकाभ्याम्
बर्बकेभ्यः
षष्ठी
बर्बकस्य
बर्बकयोः
बर्बकाणाम्
सप्तमी
बर्बके
बर्बकयोः
बर्बकेषु


इतर