बर्ढव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
बर्ढव्यः
बर्ढव्यौ
बर्ढव्याः
ಸಂಬೋಧನ
बर्ढव्य
बर्ढव्यौ
बर्ढव्याः
ದ್ವಿತೀಯಾ
बर्ढव्यम्
बर्ढव्यौ
बर्ढव्यान्
ತೃತೀಯಾ
बर्ढव्येन
बर्ढव्याभ्याम्
बर्ढव्यैः
ಚತುರ್ಥೀ
बर्ढव्याय
बर्ढव्याभ्याम्
बर्ढव्येभ्यः
ಪಂಚಮೀ
बर्ढव्यात् / बर्ढव्याद्
बर्ढव्याभ्याम्
बर्ढव्येभ्यः
ಷಷ್ಠೀ
बर्ढव्यस्य
बर्ढव्ययोः
बर्ढव्यानाम्
ಸಪ್ತಮೀ
बर्ढव्ये
बर्ढव्ययोः
बर्ढव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
बर्ढव्यः
बर्ढव्यौ
बर्ढव्याः
ಸಂಬೋಧನ
बर्ढव्य
बर्ढव्यौ
बर्ढव्याः
ದ್ವಿತೀಯಾ
बर्ढव्यम्
बर्ढव्यौ
बर्ढव्यान्
ತೃತೀಯಾ
बर्ढव्येन
बर्ढव्याभ्याम्
बर्ढव्यैः
ಚತುರ್ಥೀ
बर्ढव्याय
बर्ढव्याभ्याम्
बर्ढव्येभ्यः
ಪಂಚಮೀ
बर्ढव्यात् / बर्ढव्याद्
बर्ढव्याभ्याम्
बर्ढव्येभ्यः
ಷಷ್ಠೀ
बर्ढव्यस्य
बर्ढव्ययोः
बर्ढव्यानाम्
ಸಪ್ತಮೀ
बर्ढव्ये
बर्ढव्ययोः
बर्ढव्येषु


ಇತರರು