बन्धयितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
बन्धयितव्यः
बन्धयितव्यौ
बन्धयितव्याः
ಸಂಬೋಧನ
बन्धयितव्य
बन्धयितव्यौ
बन्धयितव्याः
ದ್ವಿತೀಯಾ
बन्धयितव्यम्
बन्धयितव्यौ
बन्धयितव्यान्
ತೃತೀಯಾ
बन्धयितव्येन
बन्धयितव्याभ्याम्
बन्धयितव्यैः
ಚತುರ್ಥೀ
बन्धयितव्याय
बन्धयितव्याभ्याम्
बन्धयितव्येभ्यः
ಪಂಚಮೀ
बन्धयितव्यात् / बन्धयितव्याद्
बन्धयितव्याभ्याम्
बन्धयितव्येभ्यः
ಷಷ್ಠೀ
बन्धयितव्यस्य
बन्धयितव्ययोः
बन्धयितव्यानाम्
ಸಪ್ತಮೀ
बन्धयितव्ये
बन्धयितव्ययोः
बन्धयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
बन्धयितव्यः
बन्धयितव्यौ
बन्धयितव्याः
ಸಂಬೋಧನ
बन्धयितव्य
बन्धयितव्यौ
बन्धयितव्याः
ದ್ವಿತೀಯಾ
बन्धयितव्यम्
बन्धयितव्यौ
बन्धयितव्यान्
ತೃತೀಯಾ
बन्धयितव्येन
बन्धयितव्याभ्याम्
बन्धयितव्यैः
ಚತುರ್ಥೀ
बन्धयितव्याय
बन्धयितव्याभ्याम्
बन्धयितव्येभ्यः
ಪಂಚಮೀ
बन्धयितव्यात् / बन्धयितव्याद्
बन्धयितव्याभ्याम्
बन्धयितव्येभ्यः
ಷಷ್ಠೀ
बन्धयितव्यस्य
बन्धयितव्ययोः
बन्धयितव्यानाम्
ಸಪ್ತಮೀ
बन्धयितव्ये
बन्धयितव्ययोः
बन्धयितव्येषु


ಇತರರು