बन्धयितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
बन्धयितव्यः
बन्धयितव्यौ
बन्धयितव्याः
ସମ୍ବୋଧନ
बन्धयितव्य
बन्धयितव्यौ
बन्धयितव्याः
ଦ୍ୱିତୀୟା
बन्धयितव्यम्
बन्धयितव्यौ
बन्धयितव्यान्
ତୃତୀୟା
बन्धयितव्येन
बन्धयितव्याभ्याम्
बन्धयितव्यैः
ଚତୁର୍ଥୀ
बन्धयितव्याय
बन्धयितव्याभ्याम्
बन्धयितव्येभ्यः
ପଞ୍ଚମୀ
बन्धयितव्यात् / बन्धयितव्याद्
बन्धयितव्याभ्याम्
बन्धयितव्येभ्यः
ଷଷ୍ଠୀ
बन्धयितव्यस्य
बन्धयितव्ययोः
बन्धयितव्यानाम्
ସପ୍ତମୀ
बन्धयितव्ये
बन्धयितव्ययोः
बन्धयितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
बन्धयितव्यः
बन्धयितव्यौ
बन्धयितव्याः
ସମ୍ବୋଧନ
बन्धयितव्य
बन्धयितव्यौ
बन्धयितव्याः
ଦ୍ୱିତୀୟା
बन्धयितव्यम्
बन्धयितव्यौ
बन्धयितव्यान्
ତୃତୀୟା
बन्धयितव्येन
बन्धयितव्याभ्याम्
बन्धयितव्यैः
ଚତୁର୍ଥୀ
बन्धयितव्याय
बन्धयितव्याभ्याम्
बन्धयितव्येभ्यः
ପଞ୍ଚମୀ
बन्धयितव्यात् / बन्धयितव्याद्
बन्धयितव्याभ्याम्
बन्धयितव्येभ्यः
ଷଷ୍ଠୀ
बन्धयितव्यस्य
बन्धयितव्ययोः
बन्धयितव्यानाम्
ସପ୍ତମୀ
बन्धयितव्ये
बन्धयितव्ययोः
बन्धयितव्येषु


ଅନ୍ୟ