बधित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
बधितः
बधितौ
बधिताः
ಸಂಬೋಧನ
बधित
बधितौ
बधिताः
ದ್ವಿತೀಯಾ
बधितम्
बधितौ
बधितान्
ತೃತೀಯಾ
बधितेन
बधिताभ्याम्
बधितैः
ಚತುರ್ಥೀ
बधिताय
बधिताभ्याम्
बधितेभ्यः
ಪಂಚಮೀ
बधितात् / बधिताद्
बधिताभ्याम्
बधितेभ्यः
ಷಷ್ಠೀ
बधितस्य
बधितयोः
बधितानाम्
ಸಪ್ತಮೀ
बधिते
बधितयोः
बधितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
बधितः
बधितौ
बधिताः
ಸಂಬೋಧನ
बधित
बधितौ
बधिताः
ದ್ವಿತೀಯಾ
बधितम्
बधितौ
बधितान्
ತೃತೀಯಾ
बधितेन
बधिताभ्याम्
बधितैः
ಚತುರ್ಥೀ
बधिताय
बधिताभ्याम्
बधितेभ्यः
ಪಂಚಮೀ
बधितात् / बधिताद्
बधिताभ्याम्
बधितेभ्यः
ಷಷ್ಠೀ
बधितस्य
बधितयोः
बधितानाम्
ಸಪ್ತಮೀ
बधिते
बधितयोः
बधितेषु


ಇತರರು