बधित ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
बधितः
बधितौ
बधिताः
ସମ୍ବୋଧନ
बधित
बधितौ
बधिताः
ଦ୍ୱିତୀୟା
बधितम्
बधितौ
बधितान्
ତୃତୀୟା
बधितेन
बधिताभ्याम्
बधितैः
ଚତୁର୍ଥୀ
बधिताय
बधिताभ्याम्
बधितेभ्यः
ପଞ୍ଚମୀ
बधितात् / बधिताद्
बधिताभ्याम्
बधितेभ्यः
ଷଷ୍ଠୀ
बधितस्य
बधितयोः
बधितानाम्
ସପ୍ତମୀ
बधिते
बधितयोः
बधितेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
बधितः
बधितौ
बधिताः
ସମ୍ବୋଧନ
बधित
बधितौ
बधिताः
ଦ୍ୱିତୀୟା
बधितम्
बधितौ
बधितान्
ତୃତୀୟା
बधितेन
बधिताभ्याम्
बधितैः
ଚତୁର୍ଥୀ
बधिताय
बधिताभ्याम्
बधितेभ्यः
ପଞ୍ଚମୀ
बधितात् / बधिताद्
बधिताभ्याम्
बधितेभ्यः
ଷଷ୍ଠୀ
बधितस्य
बधितयोः
बधितानाम्
ସପ୍ତମୀ
बधिते
बधितयोः
बधितेषु


ଅନ୍ୟ