बधनीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
बधनीयः
बधनीयौ
बधनीयाः
ಸಂಬೋಧನ
बधनीय
बधनीयौ
बधनीयाः
ದ್ವಿತೀಯಾ
बधनीयम्
बधनीयौ
बधनीयान्
ತೃತೀಯಾ
बधनीयेन
बधनीयाभ्याम्
बधनीयैः
ಚತುರ್ಥೀ
बधनीयाय
बधनीयाभ्याम्
बधनीयेभ्यः
ಪಂಚಮೀ
बधनीयात् / बधनीयाद्
बधनीयाभ्याम्
बधनीयेभ्यः
ಷಷ್ಠೀ
बधनीयस्य
बधनीययोः
बधनीयानाम्
ಸಪ್ತಮೀ
बधनीये
बधनीययोः
बधनीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
बधनीयः
बधनीयौ
बधनीयाः
ಸಂಬೋಧನ
बधनीय
बधनीयौ
बधनीयाः
ದ್ವಿತೀಯಾ
बधनीयम्
बधनीयौ
बधनीयान्
ತೃತೀಯಾ
बधनीयेन
बधनीयाभ्याम्
बधनीयैः
ಚತುರ್ಥೀ
बधनीयाय
बधनीयाभ्याम्
बधनीयेभ्यः
ಪಂಚಮೀ
बधनीयात् / बधनीयाद्
बधनीयाभ्याम्
बधनीयेभ्यः
ಷಷ್ಠೀ
बधनीयस्य
बधनीययोः
बधनीयानाम्
ಸಪ್ತಮೀ
बधनीये
बधनीययोः
बधनीयेषु


ಇತರರು