बक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
बकः
बकौ
बकाः
ಸಂಬೋಧನ
बक
बकौ
बकाः
ದ್ವಿತೀಯಾ
बकम्
बकौ
बकान्
ತೃತೀಯಾ
बकेन
बकाभ्याम्
बकैः
ಚತುರ್ಥೀ
बकाय
बकाभ्याम्
बकेभ्यः
ಪಂಚಮೀ
बकात् / बकाद्
बकाभ्याम्
बकेभ्यः
ಷಷ್ಠೀ
बकस्य
बकयोः
बकानाम्
ಸಪ್ತಮೀ
बके
बकयोः
बकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
बकः
बकौ
बकाः
ಸಂಬೋಧನ
बक
बकौ
बकाः
ದ್ವಿತೀಯಾ
बकम्
बकौ
बकान्
ತೃತೀಯಾ
बकेन
बकाभ्याम्
बकैः
ಚತುರ್ಥೀ
बकाय
बकाभ्याम्
बकेभ्यः
ಪಂಚಮೀ
बकात् / बकाद्
बकाभ्याम्
बकेभ्यः
ಷಷ್ಠೀ
बकस्य
बकयोः
बकानाम्
ಸಪ್ತಮೀ
बके
बकयोः
बकेषु