बक विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
बकः
बकौ
बकाः
संबोधन
बक
बकौ
बकाः
द्वितीया
बकम्
बकौ
बकान्
तृतीया
बकेन
बकाभ्याम्
बकैः
चतुर्थी
बकाय
बकाभ्याम्
बकेभ्यः
पंचमी
बकात् / बकाद्
बकाभ्याम्
बकेभ्यः
षष्ठी
बकस्य
बकयोः
बकानाम्
सप्तमी
बके
बकयोः
बकेषु
 
एक
द्वि
अनेक
प्रथमा
बकः
बकौ
बकाः
सम्बोधन
बक
बकौ
बकाः
द्वितीया
बकम्
बकौ
बकान्
तृतीया
बकेन
बकाभ्याम्
बकैः
चतुर्थी
बकाय
बकाभ्याम्
बकेभ्यः
पञ्चमी
बकात् / बकाद्
बकाभ्याम्
बकेभ्यः
षष्ठी
बकस्य
बकयोः
बकानाम्
सप्तमी
बके
बकयोः
बकेषु