फल ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
फलम्
फले
फलानि
ಸಂಬೋಧನ
फल
फले
फलानि
ದ್ವಿತೀಯಾ
फलम्
फले
फलानि
ತೃತೀಯಾ
फलेन
फलाभ्याम्
फलैः
ಚತುರ್ಥೀ
फलाय
फलाभ्याम्
फलेभ्यः
ಪಂಚಮೀ
फलात् / फलाद्
फलाभ्याम्
फलेभ्यः
ಷಷ್ಠೀ
फलस्य
फलयोः
फलानाम्
ಸಪ್ತಮೀ
फले
फलयोः
फलेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
फलम्
फले
फलानि
ಸಂಬೋಧನ
फल
फले
फलानि
ದ್ವಿತೀಯಾ
फलम्
फले
फलानि
ತೃತೀಯಾ
फलेन
फलाभ्याम्
फलैः
ಚತುರ್ಥೀ
फलाय
फलाभ्याम्
फलेभ्यः
ಪಂಚಮೀ
फलात् / फलाद्
फलाभ्याम्
फलेभ्यः
ಷಷ್ಠೀ
फलस्य
फलयोः
फलानाम्
ಸಪ್ತಮೀ
फले
फलयोः
फलेषु


ಇತರರು