फक्कन ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
फक्कनम्
फक्कने
फक्कनानि
ಸಂಬೋಧನ
फक्कन
फक्कने
फक्कनानि
ದ್ವಿತೀಯಾ
फक्कनम्
फक्कने
फक्कनानि
ತೃತೀಯಾ
फक्कनेन
फक्कनाभ्याम्
फक्कनैः
ಚತುರ್ಥೀ
फक्कनाय
फक्कनाभ्याम्
फक्कनेभ्यः
ಪಂಚಮೀ
फक्कनात् / फक्कनाद्
फक्कनाभ्याम्
फक्कनेभ्यः
ಷಷ್ಠೀ
फक्कनस्य
फक्कनयोः
फक्कनानाम्
ಸಪ್ತಮೀ
फक्कने
फक्कनयोः
फक्कनेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
फक्कनम्
फक्कने
फक्कनानि
ಸಂಬೋಧನ
फक्कन
फक्कने
फक्कनानि
ದ್ವಿತೀಯಾ
फक्कनम्
फक्कने
फक्कनानि
ತೃತೀಯಾ
फक्कनेन
फक्कनाभ्याम्
फक्कनैः
ಚತುರ್ಥೀ
फक्कनाय
फक्कनाभ्याम्
फक्कनेभ्यः
ಪಂಚಮೀ
फक्कनात् / फक्कनाद्
फक्कनाभ्याम्
फक्कनेभ्यः
ಷಷ್ಠೀ
फक्कनस्य
फक्कनयोः
फक्कनानाम्
ಸಪ್ತಮೀ
फक्कने
फक्कनयोः
फक्कनेषु