प्लोतृ ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
प्लोतृ
प्लोतृणी
प्लोतॄणि
ಸಂಬೋಧನ
प्लोतः / प्लोतृ
प्लोतृणी
प्लोतॄणि
ದ್ವಿತೀಯಾ
प्लोतृ
प्लोतृणी
प्लोतॄणि
ತೃತೀಯಾ
प्लोत्रा / प्लोतृणा
प्लोतृभ्याम्
प्लोतृभिः
ಚತುರ್ಥೀ
प्लोत्रे / प्लोतृणे
प्लोतृभ्याम्
प्लोतृभ्यः
ಪಂಚಮೀ
प्लोतुः / प्लोतृणः
प्लोतृभ्याम्
प्लोतृभ्यः
ಷಷ್ಠೀ
प्लोतुः / प्लोतृणः
प्लोत्रोः / प्लोतृणोः
प्लोतॄणाम्
ಸಪ್ತಮೀ
प्लोतरि / प्लोतृणि
प्लोत्रोः / प्लोतृणोः
प्लोतृषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
प्लोतृ
प्लोतृणी
प्लोतॄणि
ಸಂಬೋಧನ
प्लोतः / प्लोतृ
प्लोतृणी
प्लोतॄणि
ದ್ವಿತೀಯಾ
प्लोतृ
प्लोतृणी
प्लोतॄणि
ತೃತೀಯಾ
प्लोत्रा / प्लोतृणा
प्लोतृभ्याम्
प्लोतृभिः
ಚತುರ್ಥೀ
प्लोत्रे / प्लोतृणे
प्लोतृभ्याम्
प्लोतृभ्यः
ಪಂಚಮೀ
प्लोतुः / प्लोतृणः
प्लोतृभ्याम्
प्लोतृभ्यः
ಷಷ್ಠೀ
प्लोतुः / प्लोतृणः
प्लोत्रोः / प्लोतृणोः
प्लोतॄणाम्
ಸಪ್ತಮೀ
प्लोतरि / प्लोतृणि
प्लोत्रोः / प्लोतृणोः
प्लोतृषु


ಇತರರು