प्लोतृ ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
प्लोतृ
प्लोतृणी
प्लोतॄणि
ସମ୍ବୋଧନ
प्लोतः / प्लोतृ
प्लोतृणी
प्लोतॄणि
ଦ୍ୱିତୀୟା
प्लोतृ
प्लोतृणी
प्लोतॄणि
ତୃତୀୟା
प्लोत्रा / प्लोतृणा
प्लोतृभ्याम्
प्लोतृभिः
ଚତୁର୍ଥୀ
प्लोत्रे / प्लोतृणे
प्लोतृभ्याम्
प्लोतृभ्यः
ପଞ୍ଚମୀ
प्लोतुः / प्लोतृणः
प्लोतृभ्याम्
प्लोतृभ्यः
ଷଷ୍ଠୀ
प्लोतुः / प्लोतृणः
प्लोत्रोः / प्लोतृणोः
प्लोतॄणाम्
ସପ୍ତମୀ
प्लोतरि / प्लोतृणि
प्लोत्रोः / प्लोतृणोः
प्लोतृषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
प्लोतृ
प्लोतृणी
प्लोतॄणि
ସମ୍ବୋଧନ
प्लोतः / प्लोतृ
प्लोतृणी
प्लोतॄणि
ଦ୍ୱିତୀୟା
प्लोतृ
प्लोतृणी
प्लोतॄणि
ତୃତୀୟା
प्लोत्रा / प्लोतृणा
प्लोतृभ्याम्
प्लोतृभिः
ଚତୁର୍ଥୀ
प्लोत्रे / प्लोतृणे
प्लोतृभ्याम्
प्लोतृभ्यः
ପଞ୍ଚମୀ
प्लोतुः / प्लोतृणः
प्लोतृभ्याम्
प्लोतृभ्यः
ଷଷ୍ଠୀ
प्लोतुः / प्लोतृणः
प्लोत्रोः / प्लोतृणोः
प्लोतॄणाम्
ସପ୍ତମୀ
प्लोतरि / प्लोतृणि
प्लोत्रोः / प्लोतृणोः
प्लोतृषु


ଅନ୍ୟ