प्लोतृ विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
प्लोतृ
प्लोतृणी
प्लोतॄणि
संबोधन
प्लोतः / प्लोतृ
प्लोतृणी
प्लोतॄणि
द्वितीया
प्लोतृ
प्लोतृणी
प्लोतॄणि
तृतीया
प्लोत्रा / प्लोतृणा
प्लोतृभ्याम्
प्लोतृभिः
चतुर्थी
प्लोत्रे / प्लोतृणे
प्लोतृभ्याम्
प्लोतृभ्यः
पंचमी
प्लोतुः / प्लोतृणः
प्लोतृभ्याम्
प्लोतृभ्यः
षष्ठी
प्लोतुः / प्लोतृणः
प्लोत्रोः / प्लोतृणोः
प्लोतॄणाम्
सप्तमी
प्लोतरि / प्लोतृणि
प्लोत्रोः / प्लोतृणोः
प्लोतृषु
 
एक
द्वि
अनेक
प्रथमा
प्लोतृ
प्लोतृणी
प्लोतॄणि
सम्बोधन
प्लोतः / प्लोतृ
प्लोतृणी
प्लोतॄणि
द्वितीया
प्लोतृ
प्लोतृणी
प्लोतॄणि
तृतीया
प्लोत्रा / प्लोतृणा
प्लोतृभ्याम्
प्लोतृभिः
चतुर्थी
प्लोत्रे / प्लोतृणे
प्लोतृभ्याम्
प्लोतृभ्यः
पञ्चमी
प्लोतुः / प्लोतृणः
प्लोतृभ्याम्
प्लोतृभ्यः
षष्ठी
प्लोतुः / प्लोतृणः
प्लोत्रोः / प्लोतृणोः
प्लोतॄणाम्
सप्तमी
प्लोतरि / प्लोतृणि
प्लोत्रोः / प्लोतृणोः
प्लोतृषु


इतर