प्लवी ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
प्लवी
प्लव्यौ
प्लव्यः
ಸಂಬೋಧನ
प्लवि
प्लव्यौ
प्लव्यः
ದ್ವಿತೀಯಾ
प्लवीम्
प्लव्यौ
प्लवीः
ತೃತೀಯಾ
प्लव्या
प्लवीभ्याम्
प्लवीभिः
ಚತುರ್ಥೀ
प्लव्यै
प्लवीभ्याम्
प्लवीभ्यः
ಪಂಚಮೀ
प्लव्याः
प्लवीभ्याम्
प्लवीभ्यः
ಷಷ್ಠೀ
प्लव्याः
प्लव्योः
प्लवीनाम्
ಸಪ್ತಮೀ
प्लव्याम्
प्लव्योः
प्लवीषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
प्लवी
प्लव्यौ
प्लव्यः
ಸಂಬೋಧನ
प्लवि
प्लव्यौ
प्लव्यः
ದ್ವಿತೀಯಾ
प्लवीम्
प्लव्यौ
प्लवीः
ತೃತೀಯಾ
प्लव्या
प्लवीभ्याम्
प्लवीभिः
ಚತುರ್ಥೀ
प्लव्यै
प्लवीभ्याम्
प्लवीभ्यः
ಪಂಚಮೀ
प्लव्याः
प्लवीभ्याम्
प्लवीभ्यः
ಷಷ್ಠೀ
प्लव्याः
प्लव्योः
प्लवीनाम्
ಸಪ್ತಮೀ
प्लव्याम्
प्लव्योः
प्लवीषु


ಇತರರು