प्लवमान विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
प्लवमानः
प्लवमानौ
प्लवमानाः
संबोधन
प्लवमान
प्लवमानौ
प्लवमानाः
द्वितीया
प्लवमानम्
प्लवमानौ
प्लवमानान्
तृतीया
प्लवमानेन
प्लवमानाभ्याम्
प्लवमानैः
चतुर्थी
प्लवमानाय
प्लवमानाभ्याम्
प्लवमानेभ्यः
पंचमी
प्लवमानात् / प्लवमानाद्
प्लवमानाभ्याम्
प्लवमानेभ्यः
षष्ठी
प्लवमानस्य
प्लवमानयोः
प्लवमानानाम्
सप्तमी
प्लवमाने
प्लवमानयोः
प्लवमानेषु
 
एक
द्वि
अनेक
प्रथमा
प्लवमानः
प्लवमानौ
प्लवमानाः
सम्बोधन
प्लवमान
प्लवमानौ
प्लवमानाः
द्वितीया
प्लवमानम्
प्लवमानौ
प्लवमानान्
तृतीया
प्लवमानेन
प्लवमानाभ्याम्
प्लवमानैः
चतुर्थी
प्लवमानाय
प्लवमानाभ्याम्
प्लवमानेभ्यः
पञ्चमी
प्लवमानात् / प्लवमानाद्
प्लवमानाभ्याम्
प्लवमानेभ्यः
षष्ठी
प्लवमानस्य
प्लवमानयोः
प्लवमानानाम्
सप्तमी
प्लवमाने
प्लवमानयोः
प्लवमानेषु


इतर