प्लवन ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
प्लवनम्
प्लवने
प्लवनानि
ಸಂಬೋಧನ
प्लवन
प्लवने
प्लवनानि
ದ್ವಿತೀಯಾ
प्लवनम्
प्लवने
प्लवनानि
ತೃತೀಯಾ
प्लवनेन
प्लवनाभ्याम्
प्लवनैः
ಚತುರ್ಥೀ
प्लवनाय
प्लवनाभ्याम्
प्लवनेभ्यः
ಪಂಚಮೀ
प्लवनात् / प्लवनाद्
प्लवनाभ्याम्
प्लवनेभ्यः
ಷಷ್ಠೀ
प्लवनस्य
प्लवनयोः
प्लवनानाम्
ಸಪ್ತಮೀ
प्लवने
प्लवनयोः
प्लवनेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
प्लवनम्
प्लवने
प्लवनानि
ಸಂಬೋಧನ
प्लवन
प्लवने
प्लवनानि
ದ್ವಿತೀಯಾ
प्लवनम्
प्लवने
प्लवनानि
ತೃತೀಯಾ
प्लवनेन
प्लवनाभ्याम्
प्लवनैः
ಚತುರ್ಥೀ
प्लवनाय
प्लवनाभ्याम्
प्लवनेभ्यः
ಪಂಚಮೀ
प्लवनात् / प्लवनाद्
प्लवनाभ्याम्
प्लवनेभ्यः
ಷಷ್ಠೀ
प्लवनस्य
प्लवनयोः
प्लवनानाम्
ಸಪ್ತಮೀ
प्लवने
प्लवनयोः
प्लवनेषु