प्लवन विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
प्लवनम्
प्लवने
प्लवनानि
संबोधन
प्लवन
प्लवने
प्लवनानि
द्वितीया
प्लवनम्
प्लवने
प्लवनानि
तृतीया
प्लवनेन
प्लवनाभ्याम्
प्लवनैः
चतुर्थी
प्लवनाय
प्लवनाभ्याम्
प्लवनेभ्यः
पंचमी
प्लवनात् / प्लवनाद्
प्लवनाभ्याम्
प्लवनेभ्यः
षष्ठी
प्लवनस्य
प्लवनयोः
प्लवनानाम्
सप्तमी
प्लवने
प्लवनयोः
प्लवनेषु
 
एक
द्वि
अनेक
प्रथमा
प्लवनम्
प्लवने
प्लवनानि
सम्बोधन
प्लवन
प्लवने
प्लवनानि
द्वितीया
प्लवनम्
प्लवने
प्लवनानि
तृतीया
प्लवनेन
प्लवनाभ्याम्
प्लवनैः
चतुर्थी
प्लवनाय
प्लवनाभ्याम्
प्लवनेभ्यः
पञ्चमी
प्लवनात् / प्लवनाद्
प्लवनाभ्याम्
प्लवनेभ्यः
षष्ठी
प्लवनस्य
प्लवनयोः
प्लवनानाम्
सप्तमी
प्लवने
प्लवनयोः
प्लवनेषु