प्रेषमाण विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
प्रेषमाणः
प्रेषमाणौ
प्रेषमाणाः
संबोधन
प्रेषमाण
प्रेषमाणौ
प्रेषमाणाः
द्वितीया
प्रेषमाणम्
प्रेषमाणौ
प्रेषमाणान्
तृतीया
प्रेषमाणेन
प्रेषमाणाभ्याम्
प्रेषमाणैः
चतुर्थी
प्रेषमाणाय
प्रेषमाणाभ्याम्
प्रेषमाणेभ्यः
पंचमी
प्रेषमाणात् / प्रेषमाणाद्
प्रेषमाणाभ्याम्
प्रेषमाणेभ्यः
षष्ठी
प्रेषमाणस्य
प्रेषमाणयोः
प्रेषमाणानाम्
सप्तमी
प्रेषमाणे
प्रेषमाणयोः
प्रेषमाणेषु
 
एक
द्वि
अनेक
प्रथमा
प्रेषमाणः
प्रेषमाणौ
प्रेषमाणाः
सम्बोधन
प्रेषमाण
प्रेषमाणौ
प्रेषमाणाः
द्वितीया
प्रेषमाणम्
प्रेषमाणौ
प्रेषमाणान्
तृतीया
प्रेषमाणेन
प्रेषमाणाभ्याम्
प्रेषमाणैः
चतुर्थी
प्रेषमाणाय
प्रेषमाणाभ्याम्
प्रेषमाणेभ्यः
पञ्चमी
प्रेषमाणात् / प्रेषमाणाद्
प्रेषमाणाभ्याम्
प्रेषमाणेभ्यः
षष्ठी
प्रेषमाणस्य
प्रेषमाणयोः
प्रेषमाणानाम्
सप्तमी
प्रेषमाणे
प्रेषमाणयोः
प्रेषमाणेषु


इतर