प्रियसप्तन् ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
प्रियसप्ता
प्रियसप्तानौ
प्रियसप्तानः
ಸಂಬೋಧನ
प्रियसप्तन्
प्रियसप्तानौ
प्रियसप्तानः
ದ್ವಿತೀಯಾ
प्रियसप्तानम्
प्रियसप्तानौ
प्रियसप्त्नः
ತೃತೀಯಾ
प्रियसप्त्ना
प्रियसप्तभ्याम्
प्रियसप्तभिः
ಚತುರ್ಥೀ
प्रियसप्त्ने
प्रियसप्तभ्याम्
प्रियसप्तभ्यः
ಪಂಚಮೀ
प्रियसप्त्नः
प्रियसप्तभ्याम्
प्रियसप्तभ्यः
ಷಷ್ಠೀ
प्रियसप्त्नः
प्रियसप्त्नोः
प्रियसप्त्नाम्
ಸಪ್ತಮೀ
प्रियसप्त्नि / प्रियसप्तनि
प्रियसप्त्नोः
प्रियसप्तसु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
प्रियसप्ता
प्रियसप्तानौ
प्रियसप्तानः
ಸಂಬೋಧನ
प्रियसप्तन्
प्रियसप्तानौ
प्रियसप्तानः
ದ್ವಿತೀಯಾ
प्रियसप्तानम्
प्रियसप्तानौ
प्रियसप्त्नः
ತೃತೀಯಾ
प्रियसप्त्ना
प्रियसप्तभ्याम्
प्रियसप्तभिः
ಚತುರ್ಥೀ
प्रियसप्त्ने
प्रियसप्तभ्याम्
प्रियसप्तभ्यः
ಪಂಚಮೀ
प्रियसप्त्नः
प्रियसप्तभ्याम्
प्रियसप्तभ्यः
ಷಷ್ಠೀ
प्रियसप्त्नः
प्रियसप्त्नोः
प्रियसप्त्नाम्
ಸಪ್ತಮೀ
प्रियसप्त्नि / प्रियसप्तनि
प्रियसप्त्नोः
प्रियसप्तसु