प्रियसप्तन् विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
प्रियसप्ता
प्रियसप्तानौ
प्रियसप्तानः
संबोधन
प्रियसप्तन्
प्रियसप्तानौ
प्रियसप्तानः
द्वितीया
प्रियसप्तानम्
प्रियसप्तानौ
प्रियसप्त्नः
तृतीया
प्रियसप्त्ना
प्रियसप्तभ्याम्
प्रियसप्तभिः
चतुर्थी
प्रियसप्त्ने
प्रियसप्तभ्याम्
प्रियसप्तभ्यः
पंचमी
प्रियसप्त्नः
प्रियसप्तभ्याम्
प्रियसप्तभ्यः
षष्ठी
प्रियसप्त्नः
प्रियसप्त्नोः
प्रियसप्त्नाम्
सप्तमी
प्रियसप्त्नि / प्रियसप्तनि
प्रियसप्त्नोः
प्रियसप्तसु
 
एक
द्वि
अनेक
प्रथमा
प्रियसप्ता
प्रियसप्तानौ
प्रियसप्तानः
सम्बोधन
प्रियसप्तन्
प्रियसप्तानौ
प्रियसप्तानः
द्वितीया
प्रियसप्तानम्
प्रियसप्तानौ
प्रियसप्त्नः
तृतीया
प्रियसप्त्ना
प्रियसप्तभ्याम्
प्रियसप्तभिः
चतुर्थी
प्रियसप्त्ने
प्रियसप्तभ्याम्
प्रियसप्तभ्यः
पञ्चमी
प्रियसप्त्नः
प्रियसप्तभ्याम्
प्रियसप्तभ्यः
षष्ठी
प्रियसप्त्नः
प्रियसप्त्नोः
प्रियसप्त्नाम्
सप्तमी
प्रियसप्त्नि / प्रियसप्तनि
प्रियसप्त्नोः
प्रियसप्तसु