प्रियनवन् ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
प्रियनवा
प्रियनवानौ
प्रियनवानः
ಸಂಬೋಧನ
प्रियनवन्
प्रियनवानौ
प्रियनवानः
ದ್ವಿತೀಯಾ
प्रियनवानम्
प्रियनवानौ
प्रियनव्नः
ತೃತೀಯಾ
प्रियनव्ना
प्रियनवभ्याम्
प्रियनवभिः
ಚತುರ್ಥೀ
प्रियनव्ने
प्रियनवभ्याम्
प्रियनवभ्यः
ಪಂಚಮೀ
प्रियनव्नः
प्रियनवभ्याम्
प्रियनवभ्यः
ಷಷ್ಠೀ
प्रियनव्नः
प्रियनव्नोः
प्रियनव्नाम्
ಸಪ್ತಮೀ
प्रियनव्नि / प्रियनवनि
प्रियनव्नोः
प्रियनवसु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
प्रियनवा
प्रियनवानौ
प्रियनवानः
ಸಂಬೋಧನ
प्रियनवन्
प्रियनवानौ
प्रियनवानः
ದ್ವಿತೀಯಾ
प्रियनवानम्
प्रियनवानौ
प्रियनव्नः
ತೃತೀಯಾ
प्रियनव्ना
प्रियनवभ्याम्
प्रियनवभिः
ಚತುರ್ಥೀ
प्रियनव्ने
प्रियनवभ्याम्
प्रियनवभ्यः
ಪಂಚಮೀ
प्रियनव्नः
प्रियनवभ्याम्
प्रियनवभ्यः
ಷಷ್ಠೀ
प्रियनव्नः
प्रियनव्नोः
प्रियनव्नाम्
ಸಪ್ತಮೀ
प्रियनव्नि / प्रियनवनि
प्रियनव्नोः
प्रियनवसु