प्रियचतुर् ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
प्रियचत्वाः
प्रियचत्वारौ
प्रियचत्वारः
ಸಂಬೋಧನ
प्रियचत्वः
प्रियचत्वारौ
प्रियचत्वारः
ದ್ವಿತೀಯಾ
प्रियचत्वारम्
प्रियचत्वारौ
प्रियचतुरः
ತೃತೀಯಾ
प्रियचतुरा
प्रियचतुर्भ्याम्
प्रियचतुर्भिः
ಚತುರ್ಥೀ
प्रियचतुरे
प्रियचतुर्भ्याम्
प्रियचतुर्भ्यः
ಪಂಚಮೀ
प्रियचतुरः
प्रियचतुर्भ्याम्
प्रियचतुर्भ्यः
ಷಷ್ಠೀ
प्रियचतुरः
प्रियचतुरोः
प्रियचतुराम्
ಸಪ್ತಮೀ
प्रियचतुरि
प्रियचतुरोः
प्रियचतुर्षु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
प्रियचत्वाः
प्रियचत्वारौ
प्रियचत्वारः
ಸಂಬೋಧನ
प्रियचत्वः
प्रियचत्वारौ
प्रियचत्वारः
ದ್ವಿತೀಯಾ
प्रियचत्वारम्
प्रियचत्वारौ
प्रियचतुरः
ತೃತೀಯಾ
प्रियचतुरा
प्रियचतुर्भ्याम्
प्रियचतुर्भिः
ಚತುರ್ಥೀ
प्रियचतुरे
प्रियचतुर्भ्याम्
प्रियचतुर्भ्यः
ಪಂಚಮೀ
प्रियचतुरः
प्रियचतुर्भ्याम्
प्रियचतुर्भ्यः
ಷಷ್ಠೀ
प्रियचतुरः
प्रियचतुरोः
प्रियचतुराम्
ಸಪ್ತಮೀ
प्रियचतुरि
प्रियचतुरोः
प्रियचतुर्षु