प्रासादीया ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
प्रासादीया
प्रासादीये
प्रासादीयाः
ಸಂಬೋಧನ
प्रासादीये
प्रासादीये
प्रासादीयाः
ದ್ವಿತೀಯಾ
प्रासादीयाम्
प्रासादीये
प्रासादीयाः
ತೃತೀಯಾ
प्रासादीयया
प्रासादीयाभ्याम्
प्रासादीयाभिः
ಚತುರ್ಥೀ
प्रासादीयायै
प्रासादीयाभ्याम्
प्रासादीयाभ्यः
ಪಂಚಮೀ
प्रासादीयायाः
प्रासादीयाभ्याम्
प्रासादीयाभ्यः
ಷಷ್ಠೀ
प्रासादीयायाः
प्रासादीययोः
प्रासादीयानाम्
ಸಪ್ತಮೀ
प्रासादीयायाम्
प्रासादीययोः
प्रासादीयासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
प्रासादीया
प्रासादीये
प्रासादीयाः
ಸಂಬೋಧನ
प्रासादीये
प्रासादीये
प्रासादीयाः
ದ್ವಿತೀಯಾ
प्रासादीयाम्
प्रासादीये
प्रासादीयाः
ತೃತೀಯಾ
प्रासादीयया
प्रासादीयाभ्याम्
प्रासादीयाभिः
ಚತುರ್ಥೀ
प्रासादीयायै
प्रासादीयाभ्याम्
प्रासादीयाभ्यः
ಪಂಚಮೀ
प्रासादीयायाः
प्रासादीयाभ्याम्
प्रासादीयाभ्यः
ಷಷ್ಠೀ
प्रासादीयायाः
प्रासादीययोः
प्रासादीयानाम्
ಸಪ್ತಮೀ
प्रासादीयायाम्
प्रासादीययोः
प्रासादीयासु


ಇತರರು