प्रासादीय विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
प्रासादीयम्
प्रासादीये
प्रासादीयानि
संबोधन
प्रासादीय
प्रासादीये
प्रासादीयानि
द्वितीया
प्रासादीयम्
प्रासादीये
प्रासादीयानि
तृतीया
प्रासादीयेन
प्रासादीयाभ्याम्
प्रासादीयैः
चतुर्थी
प्रासादीयाय
प्रासादीयाभ्याम्
प्रासादीयेभ्यः
पंचमी
प्रासादीयात् / प्रासादीयाद्
प्रासादीयाभ्याम्
प्रासादीयेभ्यः
षष्ठी
प्रासादीयस्य
प्रासादीययोः
प्रासादीयानाम्
सप्तमी
प्रासादीये
प्रासादीययोः
प्रासादीयेषु
 
एक
द्वि
अनेक
प्रथमा
प्रासादीयम्
प्रासादीये
प्रासादीयानि
सम्बोधन
प्रासादीय
प्रासादीये
प्रासादीयानि
द्वितीया
प्रासादीयम्
प्रासादीये
प्रासादीयानि
तृतीया
प्रासादीयेन
प्रासादीयाभ्याम्
प्रासादीयैः
चतुर्थी
प्रासादीयाय
प्रासादीयाभ्याम्
प्रासादीयेभ्यः
पञ्चमी
प्रासादीयात् / प्रासादीयाद्
प्रासादीयाभ्याम्
प्रासादीयेभ्यः
षष्ठी
प्रासादीयस्य
प्रासादीययोः
प्रासादीयानाम्
सप्तमी
प्रासादीये
प्रासादीययोः
प्रासादीयेषु


इतर