प्राययितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
प्राययितव्यः
प्राययितव्यौ
प्राययितव्याः
ಸಂಬೋಧನ
प्राययितव्य
प्राययितव्यौ
प्राययितव्याः
ದ್ವಿತೀಯಾ
प्राययितव्यम्
प्राययितव्यौ
प्राययितव्यान्
ತೃತೀಯಾ
प्राययितव्येन
प्राययितव्याभ्याम्
प्राययितव्यैः
ಚತುರ್ಥೀ
प्राययितव्याय
प्राययितव्याभ्याम्
प्राययितव्येभ्यः
ಪಂಚಮೀ
प्राययितव्यात् / प्राययितव्याद्
प्राययितव्याभ्याम्
प्राययितव्येभ्यः
ಷಷ್ಠೀ
प्राययितव्यस्य
प्राययितव्ययोः
प्राययितव्यानाम्
ಸಪ್ತಮೀ
प्राययितव्ये
प्राययितव्ययोः
प्राययितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
प्राययितव्यः
प्राययितव्यौ
प्राययितव्याः
ಸಂಬೋಧನ
प्राययितव्य
प्राययितव्यौ
प्राययितव्याः
ದ್ವಿತೀಯಾ
प्राययितव्यम्
प्राययितव्यौ
प्राययितव्यान्
ತೃತೀಯಾ
प्राययितव्येन
प्राययितव्याभ्याम्
प्राययितव्यैः
ಚತುರ್ಥೀ
प्राययितव्याय
प्राययितव्याभ्याम्
प्राययितव्येभ्यः
ಪಂಚಮೀ
प्राययितव्यात् / प्राययितव्याद्
प्राययितव्याभ्याम्
प्राययितव्येभ्यः
ಷಷ್ಠೀ
प्राययितव्यस्य
प्राययितव्ययोः
प्राययितव्यानाम्
ಸಪ್ತಮೀ
प्राययितव्ये
प्राययितव्ययोः
प्राययितव्येषु


ಇತರರು