प्राययितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
प्राययितव्यः
प्राययितव्यौ
प्राययितव्याः
ସମ୍ବୋଧନ
प्राययितव्य
प्राययितव्यौ
प्राययितव्याः
ଦ୍ୱିତୀୟା
प्राययितव्यम्
प्राययितव्यौ
प्राययितव्यान्
ତୃତୀୟା
प्राययितव्येन
प्राययितव्याभ्याम्
प्राययितव्यैः
ଚତୁର୍ଥୀ
प्राययितव्याय
प्राययितव्याभ्याम्
प्राययितव्येभ्यः
ପଞ୍ଚମୀ
प्राययितव्यात् / प्राययितव्याद्
प्राययितव्याभ्याम्
प्राययितव्येभ्यः
ଷଷ୍ଠୀ
प्राययितव्यस्य
प्राययितव्ययोः
प्राययितव्यानाम्
ସପ୍ତମୀ
प्राययितव्ये
प्राययितव्ययोः
प्राययितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
प्राययितव्यः
प्राययितव्यौ
प्राययितव्याः
ସମ୍ବୋଧନ
प्राययितव्य
प्राययितव्यौ
प्राययितव्याः
ଦ୍ୱିତୀୟା
प्राययितव्यम्
प्राययितव्यौ
प्राययितव्यान्
ତୃତୀୟା
प्राययितव्येन
प्राययितव्याभ्याम्
प्राययितव्यैः
ଚତୁର୍ଥୀ
प्राययितव्याय
प्राययितव्याभ्याम्
प्राययितव्येभ्यः
ପଞ୍ଚମୀ
प्राययितव्यात् / प्राययितव्याद्
प्राययितव्याभ्याम्
प्राययितव्येभ्यः
ଷଷ୍ଠୀ
प्राययितव्यस्य
प्राययितव्ययोः
प्राययितव्यानाम्
ସପ୍ତମୀ
प्राययितव्ये
प्राययितव्ययोः
प्राययितव्येषु


ଅନ୍ୟ