प्राच्छक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
प्राच्छकः
प्राच्छकौ
प्राच्छकाः
ಸಂಬೋಧನ
प्राच्छक
प्राच्छकौ
प्राच्छकाः
ದ್ವಿತೀಯಾ
प्राच्छकम्
प्राच्छकौ
प्राच्छकान्
ತೃತೀಯಾ
प्राच्छकेन
प्राच्छकाभ्याम्
प्राच्छकैः
ಚತುರ್ಥೀ
प्राच्छकाय
प्राच्छकाभ्याम्
प्राच्छकेभ्यः
ಪಂಚಮೀ
प्राच्छकात् / प्राच्छकाद्
प्राच्छकाभ्याम्
प्राच्छकेभ्यः
ಷಷ್ಠೀ
प्राच्छकस्य
प्राच्छकयोः
प्राच्छकानाम्
ಸಪ್ತಮೀ
प्राच्छके
प्राच्छकयोः
प्राच्छकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
प्राच्छकः
प्राच्छकौ
प्राच्छकाः
ಸಂಬೋಧನ
प्राच्छक
प्राच्छकौ
प्राच्छकाः
ದ್ವಿತೀಯಾ
प्राच्छकम्
प्राच्छकौ
प्राच्छकान्
ತೃತೀಯಾ
प्राच्छकेन
प्राच्छकाभ्याम्
प्राच्छकैः
ಚತುರ್ಥೀ
प्राच्छकाय
प्राच्छकाभ्याम्
प्राच्छकेभ्यः
ಪಂಚಮೀ
प्राच्छकात् / प्राच्छकाद्
प्राच्छकाभ्याम्
प्राच्छकेभ्यः
ಷಷ್ಠೀ
प्राच्छकस्य
प्राच्छकयोः
प्राच्छकानाम्
ಸಪ್ತಮೀ
प्राच्छके
प्राच्छकयोः
प्राच्छकेषु


ಇತರರು