प्रवणीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
प्रवणीयः
प्रवणीयौ
प्रवणीयाः
ಸಂಬೋಧನ
प्रवणीय
प्रवणीयौ
प्रवणीयाः
ದ್ವಿತೀಯಾ
प्रवणीयम्
प्रवणीयौ
प्रवणीयान्
ತೃತೀಯಾ
प्रवणीयेन
प्रवणीयाभ्याम्
प्रवणीयैः
ಚತುರ್ಥೀ
प्रवणीयाय
प्रवणीयाभ्याम्
प्रवणीयेभ्यः
ಪಂಚಮೀ
प्रवणीयात् / प्रवणीयाद्
प्रवणीयाभ्याम्
प्रवणीयेभ्यः
ಷಷ್ಠೀ
प्रवणीयस्य
प्रवणीययोः
प्रवणीयानाम्
ಸಪ್ತಮೀ
प्रवणीये
प्रवणीययोः
प्रवणीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
प्रवणीयः
प्रवणीयौ
प्रवणीयाः
ಸಂಬೋಧನ
प्रवणीय
प्रवणीयौ
प्रवणीयाः
ದ್ವಿತೀಯಾ
प्रवणीयम्
प्रवणीयौ
प्रवणीयान्
ತೃತೀಯಾ
प्रवणीयेन
प्रवणीयाभ्याम्
प्रवणीयैः
ಚತುರ್ಥೀ
प्रवणीयाय
प्रवणीयाभ्याम्
प्रवणीयेभ्यः
ಪಂಚಮೀ
प्रवणीयात् / प्रवणीयाद्
प्रवणीयाभ्याम्
प्रवणीयेभ्यः
ಷಷ್ಠೀ
प्रवणीयस्य
प्रवणीययोः
प्रवणीयानाम्
ಸಪ್ತಮೀ
प्रवणीये
प्रवणीययोः
प्रवणीयेषु


ಇತರರು