प्ररै ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
प्ररि
प्ररिणी
प्ररीणि
ಸಂಬೋಧನ
प्ररे / प्ररि
प्ररिणी
प्ररीणि
ದ್ವಿತೀಯಾ
प्ररि
प्ररिणी
प्ररीणि
ತೃತೀಯಾ
प्ररिणा
प्रराभ्याम्
प्रराभिः
ಚತುರ್ಥೀ
प्ररिणे
प्रराभ्याम्
प्रराभ्यः
ಪಂಚಮೀ
प्ररिणः
प्रराभ्याम्
प्रराभ्यः
ಷಷ್ಠೀ
प्ररिणः
प्ररिणोः
प्ररीणाम्
ಸಪ್ತಮೀ
प्ररिणि
प्ररिणोः
प्ररासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
प्ररि
प्ररिणी
प्ररीणि
ಸಂಬೋಧನ
प्ररे / प्ररि
प्ररिणी
प्ररीणि
ದ್ವಿತೀಯಾ
प्ररि
प्ररिणी
प्ररीणि
ತೃತೀಯಾ
प्ररिणा
प्रराभ्याम्
प्रराभिः
ಚತುರ್ಥೀ
प्ररिणे
प्रराभ्याम्
प्रराभ्यः
ಪಂಚಮೀ
प्ररिणः
प्रराभ्याम्
प्रराभ्यः
ಷಷ್ಠೀ
प्ररिणः
प्ररिणोः
प्ररीणाम्
ಸಪ್ತಮೀ
प्ररिणि
प्ररिणोः
प्ररासु