प्रयितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
प्रयितव्यः
प्रयितव्यौ
प्रयितव्याः
ಸಂಬೋಧನ
प्रयितव्य
प्रयितव्यौ
प्रयितव्याः
ದ್ವಿತೀಯಾ
प्रयितव्यम्
प्रयितव्यौ
प्रयितव्यान्
ತೃತೀಯಾ
प्रयितव्येन
प्रयितव्याभ्याम्
प्रयितव्यैः
ಚತುರ್ಥೀ
प्रयितव्याय
प्रयितव्याभ्याम्
प्रयितव्येभ्यः
ಪಂಚಮೀ
प्रयितव्यात् / प्रयितव्याद्
प्रयितव्याभ्याम्
प्रयितव्येभ्यः
ಷಷ್ಠೀ
प्रयितव्यस्य
प्रयितव्ययोः
प्रयितव्यानाम्
ಸಪ್ತಮೀ
प्रयितव्ये
प्रयितव्ययोः
प्रयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
प्रयितव्यः
प्रयितव्यौ
प्रयितव्याः
ಸಂಬೋಧನ
प्रयितव्य
प्रयितव्यौ
प्रयितव्याः
ದ್ವಿತೀಯಾ
प्रयितव्यम्
प्रयितव्यौ
प्रयितव्यान्
ತೃತೀಯಾ
प्रयितव्येन
प्रयितव्याभ्याम्
प्रयितव्यैः
ಚತುರ್ಥೀ
प्रयितव्याय
प्रयितव्याभ्याम्
प्रयितव्येभ्यः
ಪಂಚಮೀ
प्रयितव्यात् / प्रयितव्याद्
प्रयितव्याभ्याम्
प्रयितव्येभ्यः
ಷಷ್ಠೀ
प्रयितव्यस्य
प्रयितव्ययोः
प्रयितव्यानाम्
ಸಪ್ತಮೀ
प्रयितव्ये
प्रयितव्ययोः
प्रयितव्येषु


ಇತರರು