प्रयितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
प्रयितव्यः
प्रयितव्यौ
प्रयितव्याः
ସମ୍ବୋଧନ
प्रयितव्य
प्रयितव्यौ
प्रयितव्याः
ଦ୍ୱିତୀୟା
प्रयितव्यम्
प्रयितव्यौ
प्रयितव्यान्
ତୃତୀୟା
प्रयितव्येन
प्रयितव्याभ्याम्
प्रयितव्यैः
ଚତୁର୍ଥୀ
प्रयितव्याय
प्रयितव्याभ्याम्
प्रयितव्येभ्यः
ପଞ୍ଚମୀ
प्रयितव्यात् / प्रयितव्याद्
प्रयितव्याभ्याम्
प्रयितव्येभ्यः
ଷଷ୍ଠୀ
प्रयितव्यस्य
प्रयितव्ययोः
प्रयितव्यानाम्
ସପ୍ତମୀ
प्रयितव्ये
प्रयितव्ययोः
प्रयितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
प्रयितव्यः
प्रयितव्यौ
प्रयितव्याः
ସମ୍ବୋଧନ
प्रयितव्य
प्रयितव्यौ
प्रयितव्याः
ଦ୍ୱିତୀୟା
प्रयितव्यम्
प्रयितव्यौ
प्रयितव्यान्
ତୃତୀୟା
प्रयितव्येन
प्रयितव्याभ्याम्
प्रयितव्यैः
ଚତୁର୍ଥୀ
प्रयितव्याय
प्रयितव्याभ्याम्
प्रयितव्येभ्यः
ପଞ୍ଚମୀ
प्रयितव्यात् / प्रयितव्याद्
प्रयितव्याभ्याम्
प्रयितव्येभ्यः
ଷଷ୍ଠୀ
प्रयितव्यस्य
प्रयितव्ययोः
प्रयितव्यानाम्
ସପ୍ତମୀ
प्रयितव्ये
प्रयितव्ययोः
प्रयितव्येषु


ଅନ୍ୟ