प्रमाण ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
प्रमाणम्
प्रमाणे
प्रमाणानि
ಸಂಬೋಧನ
प्रमाण
प्रमाणे
प्रमाणानि
ದ್ವಿತೀಯಾ
प्रमाणम्
प्रमाणे
प्रमाणानि
ತೃತೀಯಾ
प्रमाणेन
प्रमाणाभ्याम्
प्रमाणैः
ಚತುರ್ಥೀ
प्रमाणाय
प्रमाणाभ्याम्
प्रमाणेभ्यः
ಪಂಚಮೀ
प्रमाणात् / प्रमाणाद्
प्रमाणाभ्याम्
प्रमाणेभ्यः
ಷಷ್ಠೀ
प्रमाणस्य
प्रमाणयोः
प्रमाणानाम्
ಸಪ್ತಮೀ
प्रमाणे
प्रमाणयोः
प्रमाणेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
प्रमाणम्
प्रमाणे
प्रमाणानि
ಸಂಬೋಧನ
प्रमाण
प्रमाणे
प्रमाणानि
ದ್ವಿತೀಯಾ
प्रमाणम्
प्रमाणे
प्रमाणानि
ತೃತೀಯಾ
प्रमाणेन
प्रमाणाभ्याम्
प्रमाणैः
ಚತುರ್ಥೀ
प्रमाणाय
प्रमाणाभ्याम्
प्रमाणेभ्यः
ಪಂಚಮೀ
प्रमाणात् / प्रमाणाद्
प्रमाणाभ्याम्
प्रमाणेभ्यः
ಷಷ್ಠೀ
प्रमाणस्य
प्रमाणयोः
प्रमाणानाम्
ಸಪ್ತಮೀ
प्रमाणे
प्रमाणयोः
प्रमाणेषु